व्ययनीय शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
व्ययनीयः
व्ययनीयौ
व्ययनीयाः
संबोधन
व्ययनीय
व्ययनीयौ
व्ययनीयाः
द्वितीया
व्ययनीयम्
व्ययनीयौ
व्ययनीयान्
तृतीया
व्ययनीयेन
व्ययनीयाभ्याम्
व्ययनीयैः
चतुर्थी
व्ययनीयाय
व्ययनीयाभ्याम्
व्ययनीयेभ्यः
पञ्चमी
व्ययनीयात् / व्ययनीयाद्
व्ययनीयाभ्याम्
व्ययनीयेभ्यः
षष्ठी
व्ययनीयस्य
व्ययनीययोः
व्ययनीयानाम्
सप्तमी
व्ययनीये
व्ययनीययोः
व्ययनीयेषु
एक
द्वि
बहु
प्रथमा
व्ययनीयः
व्ययनीयौ
व्ययनीयाः
सम्बोधन
व्ययनीय
व्ययनीयौ
व्ययनीयाः
द्वितीया
व्ययनीयम्
व्ययनीयौ
व्ययनीयान्
तृतीया
व्ययनीयेन
व्ययनीयाभ्याम्
व्ययनीयैः
चतुर्थी
व्ययनीयाय
व्ययनीयाभ्याम्
व्ययनीयेभ्यः
पञ्चमी
व्ययनीयात् / व्ययनीयाद्
व्ययनीयाभ्याम्
व्ययनीयेभ्यः
षष्ठी
व्ययनीयस्य
व्ययनीययोः
व्ययनीयानाम्
सप्तमी
व्ययनीये
व्ययनीययोः
व्ययनीयेषु
अन्य