व्यथनीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
व्यथनीयः
व्यथनीयौ
व्यथनीयाः
संबोधन
व्यथनीय
व्यथनीयौ
व्यथनीयाः
द्वितीया
व्यथनीयम्
व्यथनीयौ
व्यथनीयान्
तृतीया
व्यथनीयेन
व्यथनीयाभ्याम्
व्यथनीयैः
चतुर्थी
व्यथनीयाय
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
पञ्चमी
व्यथनीयात् / व्यथनीयाद्
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
षष्ठी
व्यथनीयस्य
व्यथनीययोः
व्यथनीयानाम्
सप्तमी
व्यथनीये
व्यथनीययोः
व्यथनीयेषु
 
एक
द्वि
बहु
प्रथमा
व्यथनीयः
व्यथनीयौ
व्यथनीयाः
सम्बोधन
व्यथनीय
व्यथनीयौ
व्यथनीयाः
द्वितीया
व्यथनीयम्
व्यथनीयौ
व्यथनीयान्
तृतीया
व्यथनीयेन
व्यथनीयाभ्याम्
व्यथनीयैः
चतुर्थी
व्यथनीयाय
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
पञ्चमी
व्यथनीयात् / व्यथनीयाद्
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
षष्ठी
व्यथनीयस्य
व्यथनीययोः
व्यथनीयानाम्
सप्तमी
व्यथनीये
व्यथनीययोः
व्यथनीयेषु


अन्य