वोसनीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वोसनीयः
वोसनीयौ
वोसनीयाः
संबोधन
वोसनीय
वोसनीयौ
वोसनीयाः
द्वितीया
वोसनीयम्
वोसनीयौ
वोसनीयान्
तृतीया
वोसनीयेन
वोसनीयाभ्याम्
वोसनीयैः
चतुर्थी
वोसनीयाय
वोसनीयाभ्याम्
वोसनीयेभ्यः
पञ्चमी
वोसनीयात् / वोसनीयाद्
वोसनीयाभ्याम्
वोसनीयेभ्यः
षष्ठी
वोसनीयस्य
वोसनीययोः
वोसनीयानाम्
सप्तमी
वोसनीये
वोसनीययोः
वोसनीयेषु
 
एक
द्वि
बहु
प्रथमा
वोसनीयः
वोसनीयौ
वोसनीयाः
सम्बोधन
वोसनीय
वोसनीयौ
वोसनीयाः
द्वितीया
वोसनीयम्
वोसनीयौ
वोसनीयान्
तृतीया
वोसनीयेन
वोसनीयाभ्याम्
वोसनीयैः
चतुर्थी
वोसनीयाय
वोसनीयाभ्याम्
वोसनीयेभ्यः
पञ्चमी
वोसनीयात् / वोसनीयाद्
वोसनीयाभ्याम्
वोसनीयेभ्यः
षष्ठी
वोसनीयस्य
वोसनीययोः
वोसनीयानाम्
सप्तमी
वोसनीये
वोसनीययोः
वोसनीयेषु


अन्य