वैश्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैश्यः
वैश्यौ
वैश्याः
संबोधन
वैश्य
वैश्यौ
वैश्याः
द्वितीया
वैश्यम्
वैश्यौ
वैश्यान्
तृतीया
वैश्येन
वैश्याभ्याम्
वैश्यैः
चतुर्थी
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
पञ्चमी
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
षष्ठी
वैश्यस्य
वैश्ययोः
वैश्यानाम्
सप्तमी
वैश्ये
वैश्ययोः
वैश्येषु
 
एक
द्वि
बहु
प्रथमा
वैश्यः
वैश्यौ
वैश्याः
सम्बोधन
वैश्य
वैश्यौ
वैश्याः
द्वितीया
वैश्यम्
वैश्यौ
वैश्यान्
तृतीया
वैश्येन
वैश्याभ्याम्
वैश्यैः
चतुर्थी
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
पञ्चमी
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
षष्ठी
वैश्यस्य
वैश्ययोः
वैश्यानाम्
सप्तमी
वैश्ये
वैश्ययोः
वैश्येषु


अन्य