वैराणकीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ಸಂಬೋಧನ
वैराणकीय
वैराणकीये
वैराणकीयानि
ದ್ವಿತೀಯಾ
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ತೃತೀಯಾ
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ಚತುರ್ಥೀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಪಂಚಮೀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಷಷ್ಠೀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ಸಪ್ತಮೀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ಸಂಬೋಧನ
वैराणकीय
वैराणकीये
वैराणकीयानि
ದ್ವಿತೀಯಾ
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ತೃತೀಯಾ
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ಚತುರ್ಥೀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಪಂಚಮೀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಷಷ್ಠೀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ಸಪ್ತಮೀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु


ಇತರರು