वैराणकीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
ಸಂಬೋಧನ
वैराणकीय
वैराणकीयौ
वैराणकीयाः
ದ್ವಿತೀಯಾ
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
ತೃತೀಯಾ
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ಚತುರ್ಥೀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಪಂಚಮೀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಷಷ್ಠೀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ಸಪ್ತಮೀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
ಸಂಬೋಧನ
वैराणकीय
वैराणकीयौ
वैराणकीयाः
ದ್ವಿತೀಯಾ
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
ತೃತೀಯಾ
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ಚತುರ್ಥೀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಪಂಚಮೀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ಷಷ್ಠೀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ಸಪ್ತಮೀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ಇತರರು