वैराणकीय ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ସମ୍ବୋଧନ
वैराणकीय
वैराणकीये
वैराणकीयानि
ଦ୍ୱିତୀୟା
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ତୃତୀୟା
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ଚତୁର୍ଥୀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ପଞ୍ଚମୀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ଷଷ୍ଠୀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ସପ୍ତମୀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ସମ୍ବୋଧନ
वैराणकीय
वैराणकीये
वैराणकीयानि
ଦ୍ୱିତୀୟା
वैराणकीयम्
वैराणकीये
वैराणकीयानि
ତୃତୀୟା
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ଚତୁର୍ଥୀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ପଞ୍ଚମୀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ଷଷ୍ଠୀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ସପ୍ତମୀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ଅନ୍ୟ