वैराणकीय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
ସମ୍ବୋଧନ
वैराणकीय
वैराणकीयौ
वैराणकीयाः
ଦ୍ୱିତୀୟା
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
ତୃତୀୟା
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ଚତୁର୍ଥୀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ପଞ୍ଚମୀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ଷଷ୍ଠୀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ସପ୍ତମୀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
ସମ୍ବୋଧନ
वैराणकीय
वैराणकीयौ
वैराणकीयाः
ଦ୍ୱିତୀୟା
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
ତୃତୀୟା
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ଚତୁର୍ଥୀ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ପଞ୍ଚମୀ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ଷଷ୍ଠୀ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
ସପ୍ତମୀ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ଅନ୍ୟ