वैयाकरणी ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
ସମ୍ବୋଧନ
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
ଦ୍ୱିତୀୟା
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
ତୃତୀୟା
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
ଚତୁର୍ଥୀ
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ପଞ୍ଚମୀ
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ଷଷ୍ଠୀ
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
ସପ୍ତମୀ
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
ସମ୍ବୋଧନ
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
ଦ୍ୱିତୀୟା
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
ତୃତୀୟା
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
ଚତୁର୍ଥୀ
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ପଞ୍ଚମୀ
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ଷଷ୍ଠୀ
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
ସପ୍ତମୀ
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
ଅନ୍ୟ