वैयाकरण ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
ସମ୍ବୋଧନ
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ଦ୍ୱିତୀୟା
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
ତୃତୀୟା
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ଚତୁର୍ଥୀ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ପଞ୍ଚମୀ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ଷଷ୍ଠୀ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
ସପ୍ତମୀ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
ସମ୍ବୋଧନ
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ଦ୍ୱିତୀୟା
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
ତୃତୀୟା
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ଚତୁର୍ଥୀ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ପଞ୍ଚମୀ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ଷଷ୍ଠୀ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
ସପ୍ତମୀ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
ଅନ୍ୟ