वैयाकरण शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
संबोधन
वैयाकरण
वैयाकरणे
वैयाकरणानि
द्वितीया
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
तृतीया
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
चतुर्थी
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
पञ्चमी
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
षष्ठी
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
सप्तमी
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
 
एक
द्वि
बहु
प्रथमा
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
सम्बोधन
वैयाकरण
वैयाकरणे
वैयाकरणानि
द्वितीया
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
तृतीया
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
चतुर्थी
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
पञ्चमी
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
षष्ठी
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
सप्तमी
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु


अन्य