वैभीतक शब्द रूप
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैभीतकम्
वैभीतके
वैभीतकानि
संबोधन
वैभीतक
वैभीतके
वैभीतकानि
द्वितीया
वैभीतकम्
वैभीतके
वैभीतकानि
तृतीया
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
चतुर्थी
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
पञ्चमी
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
षष्ठी
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
सप्तमी
वैभीतके
वैभीतकयोः
वैभीतकेषु
एक
द्वि
बहु
प्रथमा
वैभीतकम्
वैभीतके
वैभीतकानि
सम्बोधन
वैभीतक
वैभीतके
वैभीतकानि
द्वितीया
वैभीतकम्
वैभीतके
वैभीतकानि
तृतीया
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
चतुर्थी
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
पञ्चमी
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
षष्ठी
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
सप्तमी
वैभीतके
वैभीतकयोः
वैभीतकेषु
अन्य