वैपाश शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैपाशः
वैपाशौ
वैपाशाः
संबोधन
वैपाश
वैपाशौ
वैपाशाः
द्वितीया
वैपाशम्
वैपाशौ
वैपाशान्
तृतीया
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
चतुर्थी
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
पञ्चमी
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
षष्ठी
वैपाशस्य
वैपाशयोः
वैपाशानाम्
सप्तमी
वैपाशे
वैपाशयोः
वैपाशेषु
 
एक
द्वि
बहु
प्रथमा
वैपाशः
वैपाशौ
वैपाशाः
सम्बोधन
वैपाश
वैपाशौ
वैपाशाः
द्वितीया
वैपाशम्
वैपाशौ
वैपाशान्
तृतीया
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
चतुर्थी
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
पञ्चमी
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
षष्ठी
वैपाशस्य
वैपाशयोः
वैपाशानाम्
सप्तमी
वैपाशे
वैपाशयोः
वैपाशेषु