वैनयिकी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
ಸಂಬೋಧನ
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
ದ್ವಿತೀಯಾ
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
ತೃತೀಯಾ
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
ಚತುರ್ಥೀ
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
ಪಂಚಮೀ
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
ಷಷ್ಠೀ
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
ಸಪ್ತಮೀ
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
ಸಂಬೋಧನ
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
ದ್ವಿತೀಯಾ
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
ತೃತೀಯಾ
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
ಚತುರ್ಥೀ
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
ಪಂಚಮೀ
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
ಷಷ್ಠೀ
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
ಸಪ್ತಮೀ
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु


ಇತರರು