वैनयिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैनयिकः
वैनयिकौ
वैनयिकाः
ಸಂಬೋಧನ
वैनयिक
वैनयिकौ
वैनयिकाः
ದ್ವಿತೀಯಾ
वैनयिकम्
वैनयिकौ
वैनयिकान्
ತೃತೀಯಾ
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ಚತುರ್ಥೀ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
ಪಂಚಮೀ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ಷಷ್ಠೀ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
ಸಪ್ತಮೀ
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैनयिकः
वैनयिकौ
वैनयिकाः
ಸಂಬೋಧನ
वैनयिक
वैनयिकौ
वैनयिकाः
ದ್ವಿತೀಯಾ
वैनयिकम्
वैनयिकौ
वैनयिकान्
ತೃತೀಯಾ
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ಚತುರ್ಥೀ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
ಪಂಚಮೀ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ಷಷ್ಠೀ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
ಸಪ್ತಮೀ
वैनयिके
वैनयिकयोः
वैनयिकेषु


ಇತರರು