वैनयिक ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैनयिकम्
वैनयिके
वैनयिकानि
ସମ୍ବୋଧନ
वैनयिक
वैनयिके
वैनयिकानि
ଦ୍ୱିତୀୟା
वैनयिकम्
वैनयिके
वैनयिकानि
ତୃତୀୟା
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ଚତୁର୍ଥୀ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
ପଞ୍ଚମୀ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ଷଷ୍ଠୀ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
ସପ୍ତମୀ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैनयिकम्
वैनयिके
वैनयिकानि
ସମ୍ବୋଧନ
वैनयिक
वैनयिके
वैनयिकानि
ଦ୍ୱିତୀୟା
वैनयिकम्
वैनयिके
वैनयिकानि
ତୃତୀୟା
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ଚତୁର୍ଥୀ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
ପଞ୍ଚମୀ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ଷଷ୍ଠୀ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
ସପ୍ତମୀ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ଅନ୍ୟ