वैनयिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैनयिकः
वैनयिकौ
वैनयिकाः
ସମ୍ବୋଧନ
वैनयिक
वैनयिकौ
वैनयिकाः
ଦ୍ୱିତୀୟା
वैनयिकम्
वैनयिकौ
वैनयिकान्
ତୃତୀୟା
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ଚତୁର୍ଥୀ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
ପଞ୍ଚମୀ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ଷଷ୍ଠୀ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
ସପ୍ତମୀ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैनयिकः
वैनयिकौ
वैनयिकाः
ସମ୍ବୋଧନ
वैनयिक
वैनयिकौ
वैनयिकाः
ଦ୍ୱିତୀୟା
वैनयिकम्
वैनयिकौ
वैनयिकान्
ତୃତୀୟା
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ଚତୁର୍ଥୀ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
ପଞ୍ଚମୀ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ଷଷ୍ଠୀ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
ସପ୍ତମୀ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ଅନ୍ୟ