वैनद शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैनदम्
वैनदे
वैनदानि
संबोधन
वैनद
वैनदे
वैनदानि
द्वितीया
वैनदम्
वैनदे
वैनदानि
तृतीया
वैनदेन
वैनदाभ्याम्
वैनदैः
चतुर्थी
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
पञ्चमी
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
षष्ठी
वैनदस्य
वैनदयोः
वैनदानाम्
सप्तमी
वैनदे
वैनदयोः
वैनदेषु
 
एक
द्वि
बहु
प्रथमा
वैनदम्
वैनदे
वैनदानि
सम्बोधन
वैनद
वैनदे
वैनदानि
द्वितीया
वैनदम्
वैनदे
वैनदानि
तृतीया
वैनदेन
वैनदाभ्याम्
वैनदैः
चतुर्थी
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
पञ्चमी
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
षष्ठी
वैनदस्य
वैनदयोः
वैनदानाम्
सप्तमी
वैनदे
वैनदयोः
वैनदेषु


अन्य