वैनतेय विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैनतेयः
वैनतेयौ
वैनतेयाः
संबोधन
वैनतेय
वैनतेयौ
वैनतेयाः
द्वितीया
वैनतेयम्
वैनतेयौ
वैनतेयान्
तृतीया
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
चतुर्थी
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
पंचमी
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
षष्ठी
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
सप्तमी
वैनतेये
वैनतेययोः
वैनतेयेषु
एक
द्वि
अनेक
प्रथमा
वैनतेयः
वैनतेयौ
वैनतेयाः
सम्बोधन
वैनतेय
वैनतेयौ
वैनतेयाः
द्वितीया
वैनतेयम्
वैनतेयौ
वैनतेयान्
तृतीया
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
चतुर्थी
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
पञ्चमी
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
षष्ठी
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
सप्तमी
वैनतेये
वैनतेययोः
वैनतेयेषु