संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
वैनतेय - अकारान्त पुल्लिंगी
वैनतेयाद्
पञ्चमी एकवचनम्
वैनतेयाः
प्रथमा बहुवचनम्
वैनतेयौ
सम्बोधन द्विवचनम्
वैनतेयानाम्
षष्ठी बहुवचनम्
वैनतेयाभ्याम्
पञ्चमी द्विवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वैनतेयः
वैनतेयौ
वैनतेयाः
सम्बोधन
वैनतेय
वैनतेयौ
वैनतेयाः
द्वितीया
वैनतेयम्
वैनतेयौ
वैनतेयान्
तृतीया
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
चतुर्थी
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
पञ्चमी
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
षष्ठी
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
सप्तमी
वैनतेये
वैनतेययोः
वैनतेयेषु