वैग्रेय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
संबोधन
वैग्रेय
वैग्रेयौ
वैग्रेयाः
द्वितीया
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
तृतीया
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
चतुर्थी
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
पञ्चमी
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
षष्ठी
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
सप्तमी
वैग्रेये
वैग्रेययोः
वैग्रेयेषु
 
एक
द्वि
बहु
प्रथमा
वैग्रेयः
वैग्रेयौ
वैग्रेयाः
सम्बोधन
वैग्रेय
वैग्रेयौ
वैग्रेयाः
द्वितीया
वैग्रेयम्
वैग्रेयौ
वैग्रेयान्
तृतीया
वैग्रेयेण
वैग्रेयाभ्याम्
वैग्रेयैः
चतुर्थी
वैग्रेयाय
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
पञ्चमी
वैग्रेयात् / वैग्रेयाद्
वैग्रेयाभ्याम्
वैग्रेयेभ्यः
षष्ठी
वैग्रेयस्य
वैग्रेययोः
वैग्रेयाणाम्
सप्तमी
वैग्रेये
वैग्रेययोः
वैग्रेयेषु