वैकङ्कत शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
संबोधन
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
द्वितीया
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
तृतीया
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
चतुर्थी
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
पञ्चमी
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
षष्ठी
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
सप्तमी
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
 
एक
द्वि
बहु
प्रथमा
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
सम्बोधन
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
द्वितीया
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
तृतीया
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
चतुर्थी
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
पञ्चमी
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
षष्ठी
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
सप्तमी
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु


अन्य