वेह्लनीया ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्लनीया
वेह्लनीये
वेह्लनीयाः
ಸಂಬೋಧನ
वेह्लनीये
वेह्लनीये
वेह्लनीयाः
ದ್ವಿತೀಯಾ
वेह्लनीयाम्
वेह्लनीये
वेह्लनीयाः
ತೃತೀಯಾ
वेह्लनीयया
वेह्लनीयाभ्याम्
वेह्लनीयाभिः
ಚತುರ್ಥೀ
वेह्लनीयायै
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
ಪಂಚಮೀ
वेह्लनीयायाः
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
ಷಷ್ಠೀ
वेह्लनीयायाः
वेह्लनीययोः
वेह्लनीयानाम्
ಸಪ್ತಮೀ
वेह्लनीयायाम्
वेह्लनीययोः
वेह्लनीयासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्लनीया
वेह्लनीये
वेह्लनीयाः
ಸಂಬೋಧನ
वेह्लनीये
वेह्लनीये
वेह्लनीयाः
ದ್ವಿತೀಯಾ
वेह्लनीयाम्
वेह्लनीये
वेह्लनीयाः
ತೃತೀಯಾ
वेह्लनीयया
वेह्लनीयाभ्याम्
वेह्लनीयाभिः
ಚತುರ್ಥೀ
वेह्लनीयायै
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
ಪಂಚಮೀ
वेह्लनीयायाः
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
ಷಷ್ಠೀ
वेह्लनीयायाः
वेह्लनीययोः
वेह्लनीयानाम्
ಸಪ್ತಮೀ
वेह्लनीयायाम्
वेह्लनीययोः
वेह्लनीयासु
ಇತರರು