वेह्लनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
ಸಂಬೋಧನ
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
ದ್ವಿತೀಯಾ
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
ತೃತೀಯಾ
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
ಚತುರ್ಥೀ
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
ಪಂಚಮೀ
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
ಷಷ್ಠೀ
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
ಸಪ್ತಮೀ
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
ಸಂಬೋಧನ
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
ದ್ವಿತೀಯಾ
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
ತೃತೀಯಾ
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
ಚತುರ್ಥೀ
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
ಪಂಚಮೀ
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
ಷಷ್ಠೀ
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
ಸಪ್ತಮೀ
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु
ಇತರರು