वेसितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेसितव्या
वेसितव्ये
वेसितव्याः
ಸಂಬೋಧನ
वेसितव्ये
वेसितव्ये
वेसितव्याः
ದ್ವಿತೀಯಾ
वेसितव्याम्
वेसितव्ये
वेसितव्याः
ತೃತೀಯಾ
वेसितव्यया
वेसितव्याभ्याम्
वेसितव्याभिः
ಚತುರ್ಥೀ
वेसितव्यायै
वेसितव्याभ्याम्
वेसितव्याभ्यः
ಪಂಚಮೀ
वेसितव्यायाः
वेसितव्याभ्याम्
वेसितव्याभ्यः
ಷಷ್ಠೀ
वेसितव्यायाः
वेसितव्ययोः
वेसितव्यानाम्
ಸಪ್ತಮೀ
वेसितव्यायाम्
वेसितव्ययोः
वेसितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेसितव्या
वेसितव्ये
वेसितव्याः
ಸಂಬೋಧನ
वेसितव्ये
वेसितव्ये
वेसितव्याः
ದ್ವಿತೀಯಾ
वेसितव्याम्
वेसितव्ये
वेसितव्याः
ತೃತೀಯಾ
वेसितव्यया
वेसितव्याभ्याम्
वेसितव्याभिः
ಚತುರ್ಥೀ
वेसितव्यायै
वेसितव्याभ्याम्
वेसितव्याभ्यः
ಪಂಚಮೀ
वेसितव्यायाः
वेसितव्याभ्याम्
वेसितव्याभ्यः
ಷಷ್ಠೀ
वेसितव्यायाः
वेसितव्ययोः
वेसितव्यानाम्
ಸಪ್ತಮೀ
वेसितव्यायाम्
वेसितव्ययोः
वेसितव्यासु


ಇತರರು