वेसितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेसितव्यः
वेसितव्यौ
वेसितव्याः
ಸಂಬೋಧನ
वेसितव्य
वेसितव्यौ
वेसितव्याः
ದ್ವಿತೀಯಾ
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
ತೃತೀಯಾ
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ಚತುರ್ಥೀ
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
ಪಂಚಮೀ
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ಷಷ್ಠೀ
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
ಸಪ್ತಮೀ
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेसितव्यः
वेसितव्यौ
वेसितव्याः
ಸಂಬೋಧನ
वेसितव्य
वेसितव्यौ
वेसितव्याः
ದ್ವಿತೀಯಾ
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
ತೃತೀಯಾ
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ಚತುರ್ಥೀ
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
ಪಂಚಮೀ
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ಷಷ್ಠೀ
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
ಸಪ್ತಮೀ
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु


ಇತರರು