वेसितव्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेसितव्यः
वेसितव्यौ
वेसितव्याः
संबोधन
वेसितव्य
वेसितव्यौ
वेसितव्याः
द्वितीया
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
तृतीया
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
चतुर्थी
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
पञ्चमी
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
षष्ठी
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
सप्तमी
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
एक
द्वि
बहु
प्रथमा
वेसितव्यः
वेसितव्यौ
वेसितव्याः
सम्बोधन
वेसितव्य
वेसितव्यौ
वेसितव्याः
द्वितीया
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
तृतीया
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
चतुर्थी
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
पञ्चमी
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
षष्ठी
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
सप्तमी
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
अन्य