वेष्टिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टिता
वेष्टिते
वेष्टिताः
ಸಂಬೋಧನ
वेष्टिते
वेष्टिते
वेष्टिताः
ದ್ವಿತೀಯಾ
वेष्टिताम्
वेष्टिते
वेष्टिताः
ತೃತೀಯಾ
वेष्टितया
वेष्टिताभ्याम्
वेष्टिताभिः
ಚತುರ್ಥೀ
वेष्टितायै
वेष्टिताभ्याम्
वेष्टिताभ्यः
ಪಂಚಮೀ
वेष्टितायाः
वेष्टिताभ्याम्
वेष्टिताभ्यः
ಷಷ್ಠೀ
वेष्टितायाः
वेष्टितयोः
वेष्टितानाम्
ಸಪ್ತಮೀ
वेष्टितायाम्
वेष्टितयोः
वेष्टितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टिता
वेष्टिते
वेष्टिताः
ಸಂಬೋಧನ
वेष्टिते
वेष्टिते
वेष्टिताः
ದ್ವಿತೀಯಾ
वेष्टिताम्
वेष्टिते
वेष्टिताः
ತೃತೀಯಾ
वेष्टितया
वेष्टिताभ्याम्
वेष्टिताभिः
ಚತುರ್ಥೀ
वेष्टितायै
वेष्टिताभ्याम्
वेष्टिताभ्यः
ಪಂಚಮೀ
वेष्टितायाः
वेष्टिताभ्याम्
वेष्टिताभ्यः
ಷಷ್ಠೀ
वेष्टितायाः
वेष्टितयोः
वेष्टितानाम्
ಸಪ್ತಮೀ
वेष्टितायाम्
वेष्टितयोः
वेष्टितासु


ಇತರರು