वेष्टित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टितः
वेष्टितौ
वेष्टिताः
ಸಂಬೋಧನ
वेष्टित
वेष्टितौ
वेष्टिताः
ದ್ವಿತೀಯಾ
वेष्टितम्
वेष्टितौ
वेष्टितान्
ತೃತೀಯಾ
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
ಚತುರ್ಥೀ
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
ಪಂಚಮೀ
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
ಷಷ್ಠೀ
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
ಸಪ್ತಮೀ
वेष्टिते
वेष्टितयोः
वेष्टितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टितः
वेष्टितौ
वेष्टिताः
ಸಂಬೋಧನ
वेष्टित
वेष्टितौ
वेष्टिताः
ದ್ವಿತೀಯಾ
वेष्टितम्
वेष्टितौ
वेष्टितान्
ತೃತೀಯಾ
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
ಚತುರ್ಥೀ
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
ಪಂಚಮೀ
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
ಷಷ್ಠೀ
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
ಸಪ್ತಮೀ
वेष्टिते
वेष्टितयोः
वेष्टितेषु
ಇತರರು