वेष्टितव्या शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेष्टितव्या
वेष्टितव्ये
वेष्टितव्याः
संबोधन
वेष्टितव्ये
वेष्टितव्ये
वेष्टितव्याः
द्वितीया
वेष्टितव्याम्
वेष्टितव्ये
वेष्टितव्याः
तृतीया
वेष्टितव्यया
वेष्टितव्याभ्याम्
वेष्टितव्याभिः
चतुर्थी
वेष्टितव्यायै
वेष्टितव्याभ्याम्
वेष्टितव्याभ्यः
पञ्चमी
वेष्टितव्यायाः
वेष्टितव्याभ्याम्
वेष्टितव्याभ्यः
षष्ठी
वेष्टितव्यायाः
वेष्टितव्ययोः
वेष्टितव्यानाम्
सप्तमी
वेष्टितव्यायाम्
वेष्टितव्ययोः
वेष्टितव्यासु
एक
द्वि
बहु
प्रथमा
वेष्टितव्या
वेष्टितव्ये
वेष्टितव्याः
सम्बोधन
वेष्टितव्ये
वेष्टितव्ये
वेष्टितव्याः
द्वितीया
वेष्टितव्याम्
वेष्टितव्ये
वेष्टितव्याः
तृतीया
वेष्टितव्यया
वेष्टितव्याभ्याम्
वेष्टितव्याभिः
चतुर्थी
वेष्टितव्यायै
वेष्टितव्याभ्याम्
वेष्टितव्याभ्यः
पञ्चमी
वेष्टितव्यायाः
वेष्टितव्याभ्याम्
वेष्टितव्याभ्यः
षष्ठी
वेष्टितव्यायाः
वेष्टितव्ययोः
वेष्टितव्यानाम्
सप्तमी
वेष्टितव्यायाम्
वेष्टितव्ययोः
वेष्टितव्यासु
अन्य