वेष्ट शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेष्टः
वेष्टौ
वेष्टाः
संबोधन
वेष्ट
वेष्टौ
वेष्टाः
द्वितीया
वेष्टम्
वेष्टौ
वेष्टान्
तृतीया
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
चतुर्थी
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
पञ्चमी
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
षष्ठी
वेष्टस्य
वेष्टयोः
वेष्टानाम्
सप्तमी
वेष्टे
वेष्टयोः
वेष्टेषु
 
एक
द्वि
बहु
प्रथमा
वेष्टः
वेष्टौ
वेष्टाः
सम्बोधन
वेष्ट
वेष्टौ
वेष्टाः
द्वितीया
वेष्टम्
वेष्टौ
वेष्टान्
तृतीया
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
चतुर्थी
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
पञ्चमी
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
षष्ठी
वेष्टस्य
वेष्टयोः
वेष्टानाम्
सप्तमी
वेष्टे
वेष्टयोः
वेष्टेषु


अन्य