वेषितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेषितव्या
वेषितव्ये
वेषितव्याः
ಸಂಬೋಧನ
वेषितव्ये
वेषितव्ये
वेषितव्याः
ದ್ವಿತೀಯಾ
वेषितव्याम्
वेषितव्ये
वेषितव्याः
ತೃತೀಯಾ
वेषितव्यया
वेषितव्याभ्याम्
वेषितव्याभिः
ಚತುರ್ಥೀ
वेषितव्यायै
वेषितव्याभ्याम्
वेषितव्याभ्यः
ಪಂಚಮೀ
वेषितव्यायाः
वेषितव्याभ्याम्
वेषितव्याभ्यः
ಷಷ್ಠೀ
वेषितव्यायाः
वेषितव्ययोः
वेषितव्यानाम्
ಸಪ್ತಮೀ
वेषितव्यायाम्
वेषितव्ययोः
वेषितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेषितव्या
वेषितव्ये
वेषितव्याः
ಸಂಬೋಧನ
वेषितव्ये
वेषितव्ये
वेषितव्याः
ದ್ವಿತೀಯಾ
वेषितव्याम्
वेषितव्ये
वेषितव्याः
ತೃತೀಯಾ
वेषितव्यया
वेषितव्याभ्याम्
वेषितव्याभिः
ಚತುರ್ಥೀ
वेषितव्यायै
वेषितव्याभ्याम्
वेषितव्याभ्यः
ಪಂಚಮೀ
वेषितव्यायाः
वेषितव्याभ्याम्
वेषितव्याभ्यः
ಷಷ್ಠೀ
वेषितव्यायाः
वेषितव्ययोः
वेषितव्यानाम्
ಸಪ್ತಮೀ
वेषितव्यायाम्
वेषितव्ययोः
वेषितव्यासु


ಇತರರು