वेषितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेषितव्यः
वेषितव्यौ
वेषितव्याः
ಸಂಬೋಧನ
वेषितव्य
वेषितव्यौ
वेषितव्याः
ದ್ವಿತೀಯಾ
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
ತೃತೀಯಾ
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
ಚತುರ್ಥೀ
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
ಪಂಚಮೀ
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
ಷಷ್ಠೀ
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
ಸಪ್ತಮೀ
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेषितव्यः
वेषितव्यौ
वेषितव्याः
ಸಂಬೋಧನ
वेषितव्य
वेषितव्यौ
वेषितव्याः
ದ್ವಿತೀಯಾ
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
ತೃತೀಯಾ
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
ಚತುರ್ಥೀ
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
ಪಂಚಮೀ
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
ಷಷ್ಠೀ
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
ಸಪ್ತಮೀ
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु


ಇತರರು