वेविषाण शब्द रूप
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेविषाणम्
वेविषाणे
वेविषाणानि
संबोधन
वेविषाण
वेविषाणे
वेविषाणानि
द्वितीया
वेविषाणम्
वेविषाणे
वेविषाणानि
तृतीया
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
चतुर्थी
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
पञ्चमी
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
षष्ठी
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
सप्तमी
वेविषाणे
वेविषाणयोः
वेविषाणेषु
एक
द्वि
बहु
प्रथमा
वेविषाणम्
वेविषाणे
वेविषाणानि
सम्बोधन
वेविषाण
वेविषाणे
वेविषाणानि
द्वितीया
वेविषाणम्
वेविषाणे
वेविषाणानि
तृतीया
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
चतुर्थी
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
पञ्चमी
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
षष्ठी
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
सप्तमी
वेविषाणे
वेविषाणयोः
वेविषाणेषु
अन्य