वेवितव्या ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेवितव्या
वेवितव्ये
वेवितव्याः
ସମ୍ବୋଧନ
वेवितव्ये
वेवितव्ये
वेवितव्याः
ଦ୍ୱିତୀୟା
वेवितव्याम्
वेवितव्ये
वेवितव्याः
ତୃତୀୟା
वेवितव्यया
वेवितव्याभ्याम्
वेवितव्याभिः
ଚତୁର୍ଥୀ
वेवितव्यायै
वेवितव्याभ्याम्
वेवितव्याभ्यः
ପଞ୍ଚମୀ
वेवितव्यायाः
वेवितव्याभ्याम्
वेवितव्याभ्यः
ଷଷ୍ଠୀ
वेवितव्यायाः
वेवितव्ययोः
वेवितव्यानाम्
ସପ୍ତମୀ
वेवितव्यायाम्
वेवितव्ययोः
वेवितव्यासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेवितव्या
वेवितव्ये
वेवितव्याः
ସମ୍ବୋଧନ
वेवितव्ये
वेवितव्ये
वेवितव्याः
ଦ୍ୱିତୀୟା
वेवितव्याम्
वेवितव्ये
वेवितव्याः
ତୃତୀୟା
वेवितव्यया
वेवितव्याभ्याम्
वेवितव्याभिः
ଚତୁର୍ଥୀ
वेवितव्यायै
वेवितव्याभ्याम्
वेवितव्याभ्यः
ପଞ୍ଚମୀ
वेवितव्यायाः
वेवितव्याभ्याम्
वेवितव्याभ्यः
ଷଷ୍ଠୀ
वेवितव्यायाः
वेवितव्ययोः
वेवितव्यानाम्
ସପ୍ତମୀ
वेवितव्यायाम्
वेवितव्ययोः
वेवितव्यासु


ଅନ୍ୟ