वेवितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेवितव्यः
वेवितव्यौ
वेवितव्याः
ସମ୍ବୋଧନ
वेवितव्य
वेवितव्यौ
वेवितव्याः
ଦ୍ୱିତୀୟା
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
ତୃତୀୟା
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ଚତୁର୍ଥୀ
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
ପଞ୍ଚମୀ
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ଷଷ୍ଠୀ
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
ସପ୍ତମୀ
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेवितव्यः
वेवितव्यौ
वेवितव्याः
ସମ୍ବୋଧନ
वेवितव्य
वेवितव्यौ
वेवितव्याः
ଦ୍ୱିତୀୟା
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
ତୃତୀୟା
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ଚତୁର୍ଥୀ
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
ପଞ୍ଚମୀ
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ଷଷ୍ଠୀ
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
ସପ୍ତମୀ
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
ଅନ୍ୟ