वेलित शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेलितः
वेलितौ
वेलिताः
संबोधन
वेलित
वेलितौ
वेलिताः
द्वितीया
वेलितम्
वेलितौ
वेलितान्
तृतीया
वेलितेन
वेलिताभ्याम्
वेलितैः
चतुर्थी
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
पञ्चमी
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
षष्ठी
वेलितस्य
वेलितयोः
वेलितानाम्
सप्तमी
वेलिते
वेलितयोः
वेलितेषु
 
एक
द्वि
बहु
प्रथमा
वेलितः
वेलितौ
वेलिताः
सम्बोधन
वेलित
वेलितौ
वेलिताः
द्वितीया
वेलितम्
वेलितौ
वेलितान्
तृतीया
वेलितेन
वेलिताभ्याम्
वेलितैः
चतुर्थी
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
पञ्चमी
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
षष्ठी
वेलितस्य
वेलितयोः
वेलितानाम्
सप्तमी
वेलिते
वेलितयोः
वेलितेषु


अन्य