वेल शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेलः
वेलौ
वेलाः
संबोधन
वेल
वेलौ
वेलाः
द्वितीया
वेलम्
वेलौ
वेलान्
तृतीया
वेलेन
वेलाभ्याम्
वेलैः
चतुर्थी
वेलाय
वेलाभ्याम्
वेलेभ्यः
पञ्चमी
वेलात् / वेलाद्
वेलाभ्याम्
वेलेभ्यः
षष्ठी
वेलस्य
वेलयोः
वेलानाम्
सप्तमी
वेले
वेलयोः
वेलेषु
 
एक
द्वि
बहु
प्रथमा
वेलः
वेलौ
वेलाः
सम्बोधन
वेल
वेलौ
वेलाः
द्वितीया
वेलम्
वेलौ
वेलान्
तृतीया
वेलेन
वेलाभ्याम्
वेलैः
चतुर्थी
वेलाय
वेलाभ्याम्
वेलेभ्यः
पञ्चमी
वेलात् / वेलाद्
वेलाभ्याम्
वेलेभ्यः
षष्ठी
वेलस्य
वेलयोः
वेलानाम्
सप्तमी
वेले
वेलयोः
वेलेषु


अन्य