वेया ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेया
वेये
वेयाः
ಸಂಬೋಧನ
वेये
वेये
वेयाः
ದ್ವಿತೀಯಾ
वेयाम्
वेये
वेयाः
ತೃತೀಯಾ
वेयया
वेयाभ्याम्
वेयाभिः
ಚತುರ್ಥೀ
वेयायै
वेयाभ्याम्
वेयाभ्यः
ಪಂಚಮೀ
वेयायाः
वेयाभ्याम्
वेयाभ्यः
ಷಷ್ಠೀ
वेयायाः
वेययोः
वेयानाम्
ಸಪ್ತಮೀ
वेयायाम्
वेययोः
वेयासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेया
वेये
वेयाः
ಸಂಬೋಧನ
वेये
वेये
वेयाः
ದ್ವಿತೀಯಾ
वेयाम्
वेये
वेयाः
ತೃತೀಯಾ
वेयया
वेयाभ्याम्
वेयाभिः
ಚತುರ್ಥೀ
वेयायै
वेयाभ्याम्
वेयाभ्यः
ಪಂಚಮೀ
वेयायाः
वेयाभ्याम्
वेयाभ्यः
ಷಷ್ಠೀ
वेयायाः
वेययोः
वेयानाम्
ಸಪ್ತಮೀ
वेयायाम्
वेययोः
वेयासु
ಇತರರು