वेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेयः
वेयौ
वेयाः
ಸಂಬೋಧನ
वेय
वेयौ
वेयाः
ದ್ವಿತೀಯಾ
वेयम्
वेयौ
वेयान्
ತೃತೀಯಾ
वेयेन
वेयाभ्याम्
वेयैः
ಚತುರ್ಥೀ
वेयाय
वेयाभ्याम्
वेयेभ्यः
ಪಂಚಮೀ
वेयात् / वेयाद्
वेयाभ्याम्
वेयेभ्यः
ಷಷ್ಠೀ
वेयस्य
वेययोः
वेयानाम्
ಸಪ್ತಮೀ
वेये
वेययोः
वेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेयः
वेयौ
वेयाः
ಸಂಬೋಧನ
वेय
वेयौ
वेयाः
ದ್ವಿತೀಯಾ
वेयम्
वेयौ
वेयान्
ತೃತೀಯಾ
वेयेन
वेयाभ्याम्
वेयैः
ಚತುರ್ಥೀ
वेयाय
वेयाभ्याम्
वेयेभ्यः
ಪಂಚಮೀ
वेयात् / वेयाद्
वेयाभ्याम्
वेयेभ्यः
ಷಷ್ಠೀ
वेयस्य
वेययोः
वेयानाम्
ಸಪ್ತಮೀ
वेये
वेययोः
वेयेषु


ಇತರರು