वेपमाना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपमाना
वेपमाने
वेपमानाः
ಸಂಬೋಧನ
वेपमाने
वेपमाने
वेपमानाः
ದ್ವಿತೀಯಾ
वेपमानाम्
वेपमाने
वेपमानाः
ತೃತೀಯಾ
वेपमानया
वेपमानाभ्याम्
वेपमानाभिः
ಚತುರ್ಥೀ
वेपमानायै
वेपमानाभ्याम्
वेपमानाभ्यः
ಪಂಚಮೀ
वेपमानायाः
वेपमानाभ्याम्
वेपमानाभ्यः
ಷಷ್ಠೀ
वेपमानायाः
वेपमानयोः
वेपमानानाम्
ಸಪ್ತಮೀ
वेपमानायाम्
वेपमानयोः
वेपमानासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपमाना
वेपमाने
वेपमानाः
ಸಂಬೋಧನ
वेपमाने
वेपमाने
वेपमानाः
ದ್ವಿತೀಯಾ
वेपमानाम्
वेपमाने
वेपमानाः
ತೃತೀಯಾ
वेपमानया
वेपमानाभ्याम्
वेपमानाभिः
ಚತುರ್ಥೀ
वेपमानायै
वेपमानाभ्याम्
वेपमानाभ्यः
ಪಂಚಮೀ
वेपमानायाः
वेपमानाभ्याम्
वेपमानाभ्यः
ಷಷ್ಠೀ
वेपमानायाः
वेपमानयोः
वेपमानानाम्
ಸಪ್ತಮೀ
वेपमानायाम्
वेपमानयोः
वेपमानासु


ಇತರರು