वेपमान ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपमानम्
वेपमाने
वेपमानानि
ಸಂಬೋಧನ
वेपमान
वेपमाने
वेपमानानि
ದ್ವಿತೀಯಾ
वेपमानम्
वेपमाने
वेपमानानि
ತೃತೀಯಾ
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
ಚತುರ್ಥೀ
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
ಪಂಚಮೀ
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
ಷಷ್ಠೀ
वेपमानस्य
वेपमानयोः
वेपमानानाम्
ಸಪ್ತಮೀ
वेपमाने
वेपमानयोः
वेपमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपमानम्
वेपमाने
वेपमानानि
ಸಂಬೋಧನ
वेपमान
वेपमाने
वेपमानानि
ದ್ವಿತೀಯಾ
वेपमानम्
वेपमाने
वेपमानानि
ತೃತೀಯಾ
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
ಚತುರ್ಥೀ
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
ಪಂಚಮೀ
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
ಷಷ್ಠೀ
वेपमानस्य
वेपमानयोः
वेपमानानाम्
ಸಪ್ತಮೀ
वेपमाने
वेपमानयोः
वेपमानेषु
ಇತರರು