वेपमान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपमानः
वेपमानौ
वेपमानाः
ಸಂಬೋಧನ
वेपमान
वेपमानौ
वेपमानाः
ದ್ವಿತೀಯಾ
वेपमानम्
वेपमानौ
वेपमानान्
ತೃತೀಯಾ
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
ಚತುರ್ಥೀ
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
ಪಂಚಮೀ
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
ಷಷ್ಠೀ
वेपमानस्य
वेपमानयोः
वेपमानानाम्
ಸಪ್ತಮೀ
वेपमाने
वेपमानयोः
वेपमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपमानः
वेपमानौ
वेपमानाः
ಸಂಬೋಧನ
वेपमान
वेपमानौ
वेपमानाः
ದ್ವಿತೀಯಾ
वेपमानम्
वेपमानौ
वेपमानान्
ತೃತೀಯಾ
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
ಚತುರ್ಥೀ
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
ಪಂಚಮೀ
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
ಷಷ್ಠೀ
वेपमानस्य
वेपमानयोः
वेपमानानाम्
ಸಪ್ತಮೀ
वेपमाने
वेपमानयोः
वेपमानेषु
ಇತರರು