वेपमान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेपमानः
वेपमानौ
वेपमानाः
संबोधन
वेपमान
वेपमानौ
वेपमानाः
द्वितीया
वेपमानम्
वेपमानौ
वेपमानान्
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु
 
एक
द्वि
बहु
प्रथमा
वेपमानः
वेपमानौ
वेपमानाः
सम्बोधन
वेपमान
वेपमानौ
वेपमानाः
द्वितीया
वेपमानम्
वेपमानौ
वेपमानान्
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु


अन्य