वेपमान शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेपमानम्
वेपमाने
वेपमानानि
संबोधन
वेपमान
वेपमाने
वेपमानानि
द्वितीया
वेपमानम्
वेपमाने
वेपमानानि
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु
 
एक
द्वि
बहु
प्रथमा
वेपमानम्
वेपमाने
वेपमानानि
सम्बोधन
वेपमान
वेपमाने
वेपमानानि
द्वितीया
वेपमानम्
वेपमाने
वेपमानानि
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु


अन्य