वेनमान शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेनमानः
वेनमानौ
वेनमानाः
संबोधन
वेनमान
वेनमानौ
वेनमानाः
द्वितीया
वेनमानम्
वेनमानौ
वेनमानान्
तृतीया
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
चतुर्थी
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
पञ्चमी
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
षष्ठी
वेनमानस्य
वेनमानयोः
वेनमानानाम्
सप्तमी
वेनमाने
वेनमानयोः
वेनमानेषु
एक
द्वि
बहु
प्रथमा
वेनमानः
वेनमानौ
वेनमानाः
सम्बोधन
वेनमान
वेनमानौ
वेनमानाः
द्वितीया
वेनमानम्
वेनमानौ
वेनमानान्
तृतीया
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
चतुर्थी
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
पञ्चमी
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
षष्ठी
वेनमानस्य
वेनमानयोः
वेनमानानाम्
सप्तमी
वेनमाने
वेनमानयोः
वेनमानेषु
अन्य