वेदितव्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदितव्या
वेदितव्ये
वेदितव्याः
ಸಂಬೋಧನ
वेदितव्ये
वेदितव्ये
वेदितव्याः
ದ್ವಿತೀಯಾ
वेदितव्याम्
वेदितव्ये
वेदितव्याः
ತೃತೀಯಾ
वेदितव्यया
वेदितव्याभ्याम्
वेदितव्याभिः
ಚತುರ್ಥೀ
वेदितव्यायै
वेदितव्याभ्याम्
वेदितव्याभ्यः
ಪಂಚಮೀ
वेदितव्यायाः
वेदितव्याभ्याम्
वेदितव्याभ्यः
ಷಷ್ಠೀ
वेदितव्यायाः
वेदितव्ययोः
वेदितव्यानाम्
ಸಪ್ತಮೀ
वेदितव्यायाम्
वेदितव्ययोः
वेदितव्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदितव्या
वेदितव्ये
वेदितव्याः
ಸಂಬೋಧನ
वेदितव्ये
वेदितव्ये
वेदितव्याः
ದ್ವಿತೀಯಾ
वेदितव्याम्
वेदितव्ये
वेदितव्याः
ತೃತೀಯಾ
वेदितव्यया
वेदितव्याभ्याम्
वेदितव्याभिः
ಚತುರ್ಥೀ
वेदितव्यायै
वेदितव्याभ्याम्
वेदितव्याभ्यः
ಪಂಚಮೀ
वेदितव्यायाः
वेदितव्याभ्याम्
वेदितव्याभ्यः
ಷಷ್ಠೀ
वेदितव्यायाः
वेदितव्ययोः
वेदितव्यानाम्
ಸಪ್ತಮೀ
वेदितव्यायाम्
वेदितव्ययोः
वेदितव्यासु
ಇತರರು