वेदितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदितव्यः
वेदितव्यौ
वेदितव्याः
ಸಂಬೋಧನ
वेदितव्य
वेदितव्यौ
वेदितव्याः
ದ್ವಿತೀಯಾ
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
ತೃತೀಯಾ
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
ಚತುರ್ಥೀ
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
ಪಂಚಮೀ
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
ಷಷ್ಠೀ
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
ಸಪ್ತಮೀ
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदितव्यः
वेदितव्यौ
वेदितव्याः
ಸಂಬೋಧನ
वेदितव्य
वेदितव्यौ
वेदितव्याः
ದ್ವಿತೀಯಾ
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
ತೃತೀಯಾ
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
ಚತುರ್ಥೀ
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
ಪಂಚಮೀ
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
ಷಷ್ಠೀ
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
ಸಪ್ತಮೀ
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु


ಇತರರು