वेदाभ्यास शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेदाभ्यासः
वेदाभ्यासौ
वेदाभ्यासाः
संबोधन
वेदाभ्यास
वेदाभ्यासौ
वेदाभ्यासाः
द्वितीया
वेदाभ्यासम्
वेदाभ्यासौ
वेदाभ्यासान्
तृतीया
वेदाभ्यासेन
वेदाभ्यासाभ्याम्
वेदाभ्यासैः
चतुर्थी
वेदाभ्यासाय
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
पञ्चमी
वेदाभ्यासात् / वेदाभ्यासाद्
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
षष्ठी
वेदाभ्यासस्य
वेदाभ्यासयोः
वेदाभ्यासानाम्
सप्तमी
वेदाभ्यासे
वेदाभ्यासयोः
वेदाभ्यासेषु
एक
द्वि
बहु
प्रथमा
वेदाभ्यासः
वेदाभ्यासौ
वेदाभ्यासाः
सम्बोधन
वेदाभ्यास
वेदाभ्यासौ
वेदाभ्यासाः
द्वितीया
वेदाभ्यासम्
वेदाभ्यासौ
वेदाभ्यासान्
तृतीया
वेदाभ्यासेन
वेदाभ्यासाभ्याम्
वेदाभ्यासैः
चतुर्थी
वेदाभ्यासाय
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
पञ्चमी
वेदाभ्यासात् / वेदाभ्यासाद्
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
षष्ठी
वेदाभ्यासस्य
वेदाभ्यासयोः
वेदाभ्यासानाम्
सप्तमी
वेदाभ्यासे
वेदाभ्यासयोः
वेदाभ्यासेषु