वेदक शब्द रूप
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेदकम्
वेदके
वेदकानि
संबोधन
वेदक
वेदके
वेदकानि
द्वितीया
वेदकम्
वेदके
वेदकानि
तृतीया
वेदकेन
वेदकाभ्याम्
वेदकैः
चतुर्थी
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
पञ्चमी
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
षष्ठी
वेदकस्य
वेदकयोः
वेदकानाम्
सप्तमी
वेदके
वेदकयोः
वेदकेषु
एक
द्वि
बहु
प्रथमा
वेदकम्
वेदके
वेदकानि
सम्बोधन
वेदक
वेदके
वेदकानि
द्वितीया
वेदकम्
वेदके
वेदकानि
तृतीया
वेदकेन
वेदकाभ्याम्
वेदकैः
चतुर्थी
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
पञ्चमी
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
षष्ठी
वेदकस्य
वेदकयोः
वेदकानाम्
सप्तमी
वेदके
वेदकयोः
वेदकेषु
अन्य